Wednesday 22 June 2016

श्री गणपतिस्तवः

 ॥ श्री गणेशाय नमः ॥



ब्रह्मविष्णुमहेश्वरा ऊचुः।अजं निर्विकल्पं निराकारमेकं निरालम्बमद्वैतमानन्दपूर्णम् ।
परं निर्गुणं निर्विशेषं निरीहं परं ब्रह्मरूपं गणेशं भजेम ॥ १॥

गुणातीतमाद्यं चिदानन्दरूपं चिदाभासकं सर्वगं ज्ञानगम्यम् ।
मुनिध्येयमाकाशरूपं परेशं परं ब्रह्मरूपं गणेशं भजेम ॥ २॥

जगत्कारणं कारणाज्ञानहीनं सुरादिं सुखादिं युगादिं गणेशम् ।
जगद्व्यापिनं विश्ववन्द्यं सुरेशं परं ब्रह्मरूपं गणेशं भजेम ॥ ३॥

रजोयोगतो ब्रह्मरूपं श्रुतिज्ञं सदा कार्यसक्तं हृदाऽचिन्त्यरूपम् ।
जगत्कारकं सर्वविद्यानिधानं सदा ब्रह्मरूपं गणेशं नताः स्मः ॥ ४॥

सदा सत्त्वयोगं मुदा क्रीडमानं सुरारीन् हरन्तं जगत्पालयन्तम् ।
अनेकावतारं निजाज्ञानहारं सदा विष्णुरूपं गणेशं नताः स्मः ॥ ५॥

तमोयोगिनं रुद्ररूपं त्रिनेत्रं जगद्धारकं तारकं ज्ञानहेतुम् ।
अनेकागमैः स्वं जनं बोधयन्तं सदा शर्वरूपं गणेशं नताः स्मः ॥ ६॥

तमःस्तोमहारं जनाज्ञानहारं त्रयीवेदसारं परब्रह्मपारम् ।
मुनिज्ञानकारं विदूरे विकारं सदा ब्रध्नरूपं गणेशं नताः स्मः॥ ७॥

निजैरौषधैस्तर्पयन्तं करोघैः सुरौघान्कलाभिः सुधास्राविणीभिः ।
दिनेशांशुसन्तापहारं द्विजेशं शशाङ्कस्वरूपं गणेशं नताः स्मः ॥ ८॥

प्रकाशस्वरूपं नभोवायुरूपं विकारादिहेतुं कलाकालभूतम् ।
अनेकक्रियानेकशक्तिस्वरूपं सदा शक्तिरूपं गणेशं नताः स्मः ॥ ९॥

प्रधानस्वरूपं महत्तत्त्वरूपं धरावारिरूपं दिगीशादिरूपम् ।
असत्सत्स्वरूपं जगद्धेतुभूपं सदा विश्वरूपं गणेशं नताः स्मः ॥ १०॥

त्वदीये मनः स्थापयेदङ्घ्रियुग्मे जनो विघ्नसङ्घान्न पीडां लभेत ।
लसत्सूर्यबिम्बे विशाले स्थितेऽयं जनो ध्वान्तबाधां कथं वा लभेत ॥ ११॥

वयं भ्रामिताः सर्वथाऽज्ञानयोगादलब्ध्वा तवाङ्घ्रिं बहून्वर्षपूगान् ।
इदानीमवाप्तास्तवैव प्रसादात्प्रपन्नान्सदा पाहि विश्वम्भराद्य ॥ १२॥

एवं स्तुतो गणेशस्तु सन्तुष्ठोऽभून्महामुने ।
कृपया परयोपेतोऽभिधातुं तान् प्रचक्रमे ॥ १३॥


॥ वरदगणेशकवचम् ॥

॥श्रीगणेशाय नमः



महादेवि गणेशस्य वरदस्य महात्मनः ।कवचं ते प्रवक्ष्यामि वज्रपञ्जरकाभिधम् ॥ १॥

अस्य श्रीमहागणपतिवज्रपञ्जरकवचस्य श्री भैरव ऋषिः ,गायत्र्यं छन्दः , श्रीमहागणपतिर्देवता , गं बीजं ,ह्रीं शक्तिः , कुरुकुरु कीलकं , वज्रविद्यादिसिद्ध्यर्थेमहागणपतिवज्रपञ्जरकवचपाठे विनियोगः ।ध्यानम् ।==विघ्नेशं विश्ववन्द्यं सुविपुलयशसं लोकरक्षाप्रदक्षंसाक्षात् सर्वापदासु प्रशमनसुमतिं पार्वतीप्राणसूनुम् ।प्रायः सर्वासुरेन्द्रैः ससुरमुनिगणैः साधकैः पूज्यमानंकारुण्येनान्तरायामितभयशमनं विघ्नराजं नमामि ॥ २॥

ॐश्रींह्रीङ्गं शिरः पातु महागणपतिः प्रभुः ।विनायको ललाटं मे विघ्नराजो भ्रुवौ मम ॥ ३॥

पातु नेत्रे गणाध्यक्षो नासिकां मे गजाननः ।श्रुति मेऽवतु हेरम्बो गण्डौ मोदकाशनः ॥ ४॥

द्वैमातरो मुखं पातु चाधरौ पात्वरिन्दम् ।दन्तान् ममैकदन्तोऽव्याद् वक्रतुण्डोऽवताद् रसाम् ॥ ५॥

गाङ्गेयो मे गलं पातु स्कन्धौ सिंहासनोऽवतु ।विघ्नान्तको भुजौ पातु हस्तौ मूषकवाहनः ॥ ६॥

ऊरू ममावतान्नित्यं देवस्त्रिपुरघातनः ।हृदयं मे कुमारोऽव्याञ्जयन्तः पार्श्वयुग्मकम् ॥ ७॥

प्रद्युम्नो मेऽवतात् पृष्ठं नाभिं शङ्करनन्दनः ।कटिं नन्दिगणः पातु शिश्नं वीरेश्वरोऽवतु ॥ ८॥

मेढ्रे मेऽवतु सौभाग्यो भृङ्गिरीटी च गुह्यकम् ।विराटकोऽवतादूरू जानू मे पुष्पदन्तकः ॥ ९॥

जङ्घे मम विकर्तोऽव्याद् गुल्फावन्त्यगणोऽवतु ।पादौ चित्तगणः पातु पादाधो लोहितोऽवतु ॥ १०॥

पादपृष्ठं सुन्दरोऽव्याद् नूपुराढ्यो वपुर्मम ।विचारो जठरं पातु भूतानि चोग्ररूपकः ॥ ११॥

शिरसः पादपर्यन्तं वपुः सुप्तगणोऽवतु ।पादादिमूर्धपर्यन्तं वपुः पातु विनर्तकः ॥ १२॥

विस्मारितं तु यत् स्थानं गणेशस्तत् सदावतु ।पूर्वे मां ह्रीं करालोऽव्यादाग्रेये विकरालकः ॥ १३॥

दक्षिणे पातु संहारो नैऋते रुरुभैरवः ।पश्चिमे मां महाकालो वायौ कालाग्निभैरवः ॥ १४॥

उत्तरे मां सितास्युऽव्यादैशान्यामसितात्मकः ।प्रभाते शतपत्रोऽव्यात् सहस्रारस्तु मध्यमे ॥ १५॥

दन्तमाला दिनान्तेऽव्यान्निशि पात्रं सदावतु ।कलशो मां निशीथेऽव्यान्निशान्ते परशुस्तथा ॥ १६॥

सर्वत्र सर्वदा पातु शङ्खयुग्मं च मद्वपुः ।ॐॐ राजकुले हहौं रणभये ह्रींह्रीं कुद्यूतेऽवतात्श्रींश्रीं शत्रुगृहे शशौं जलभये क्लीङ्क्लीं वनान्तेऽवतु ।ग्लौङ्ग्लूङ्ग्लैङ्ग्लङ्गुं सत्वभीतिषु महाव्याध्यार्तिषु ग्लौङ्गगौंनित्यं यक्षपिशाचभूतफणिषु ग्लौङ्गं गणेशोऽवतु ॥ १७॥

इतीदं कवचं गुह्यं सर्वतन्त्रेषु गोपितम् ।वज्रपञ्जरनामानं गणेशस्य महात्मनः ॥ १८॥

अङ्गभूतं मनुमयं सर्वाचारैकसाधनम् ।विनानेन न सिद्धिः स्यात् पूजनस्य जपस्य च ॥ १९॥

तस्मात् तु कवचं पुण्यं पठेद्वा धारयेत् सदा ।तस्य सिद्धिर्महादेवि करस्था पारलौकिकी ॥ २०॥

यंयं कामयते कामं तं तं प्राप्नोति पाठतः ।अर्धरात्रे पठेन्नित्यं सर्वाभीष्टफलं लभेत् ॥ २१॥

इति गुह्यं सुकवचं महागणपतेः प्रियम् ।सर्वसिद्धिमयं दिव्यं गोपयेत् परमेश्वरि ॥ २२॥

॥ इति श्रीरुद्रयामले तन्त्रे श्रीदेवीरहस्ये महागणपतिकवचं समाप्तम् ॥

Tuesday 14 June 2016

श्री गणेश/ विनायक चालीसा

                                                                           

विघ्न हरण मङ्गल करण जय जय गिरिजालाल ॥
जय जय जय गणपति गणराजू।मंगल भरण करण शुभ काजू ॥
जै गजबदन सदन सुखदाता। विश्व विनायक बुद्घि विधाता॥
वक्र तुण्ड शुचि शुण्ड सुहावन। तिलक त्रिपुण्ड भाल मन भावन॥
राजत मणि मुक्तन उर माला। स्वर्ण मुकुट शिर नयन विशाला॥
पुस्तक पाणि कुठार त्रिशूलं । मोदक भोग सुगन्धित फूलं ॥
सुन्दर पीताम्बर तन साजित । चरण पादुका मुनि मन राजित ॥
धनि शिवसुवन षडानन भ्राता । गौरी ललन विश्वविख्याता ॥
ऋद्घिसिद्घि तव चंवर सुधारे । मूषक वाहन सोहत द्घारे ॥
कहौ जन्म शुभकथा तुम्हारी । अति शुचि पावन मंगलकारी ॥
एक समय गिरिराज कुमारी । पुत्र हेतु तप कीन्हो भारी ॥
भयो यज्ञ जब पूर्ण अनूपा । तब पहुंच्यो तुम धरि द्घिज रुपा ॥
अतिथि जानि कै गौरि सुखारी । बहुविधि सेवा करी तुम्हारी ॥
अति प्रसन्न है तुम वर दीन्हा । मातु पुत्र हित जो तप कीन्हा ॥
मिलहि पुत्र तुहि, बुद्घि विशाला । बिना गर्भ धारण, यहि काला ॥
गणनायक, गुण ज्ञान निधाना । पूजित प्रथम, रुप भगवाना ॥
अस कहि अन्तर्धान रुप है । पलना पर बालक स्वरुप है ॥
बनि शिशु, रुदन जबहिं तुम ठाना। लखि मुख सुख नहिं गौरि समाना ॥
सकल मगन, सुखमंगल गावहिं । नभ ते सुरन, सुमन वर्षावहिं ॥
शम्भु, उमा, बहु दान लुटावहिं । सुर मुनिजन, सुत देखन आवहिं ॥
लखि अति आनन्द मंगल साजा । देखन भी आये शनि राजा ॥
निज अवगुण गुनि शनि मन माहीं । बालक, देखन चाहत नाहीं ॥
गिरिजा कछु मन भेद बढ़ायो । उत्सव मोर, न शनि तुहि भायो ॥
कहन लगे शनि, मन सकुचाई । का करिहौ, शिशु मोहि दिखाई ॥
नहिं विश्वास, उमा उर भयऊ । शनि सों बालक देखन कहाऊ ॥
पडतहिं, शनि दृग कोण प्रकाशा । बोलक सिर उड़ि गयो अकाशा ॥
गिरिजा गिरीं विकल है धरणी । सो दुख दशा गयो नहीं वरणी ॥
हाहाकार मच्यो कैलाशा । शनि कीन्हो लखि सुत को नाशा ॥
तुरत गरुड़ चढ़ि विष्णु सिधायो । काटि चक्र सो गज शिर लाये ॥
बालक के धड़ ऊपर धारयो । प्राण, मन्त्र पढ़ि शंकर डारयो ॥
नाम गणेश शम्भु तब कीन्हे । प्रथम पूज्य बुद्घि निधि, वन दीन्हे ॥
बुद्घ परीक्षा जब शिव कीन्हा । पृथ्वी कर प्रदक्षिणा लीन्हा ॥
चले षडानन, भरमि भुलाई। रचे बैठ तुम बुद्घि उपाई ॥
चरण मातुपितु के धर लीन्हें । तिनके सात प्रदक्षिण कीन्हें ॥
तुम्हरी महिमा बुद्घि बड़ाई । शेष सहसमुख सके न गाई ॥
मैं मतिहीन मलीन दुखारी । करहुं कौन विधि विनय तुम्हारी ॥
भजत रामसुन्दर प्रभुदासा । जग प्रयाग, ककरा, दर्वासा ॥
अब प्रभु दया दीन पर कीजै । अपनी भक्ति शक्ति कछु दीजै ॥
॥दोहा॥श्री गणेश यह चालीसा, पाठ करै कर ध्यान।
नित नव मंगल गृह बसै, लहे जगत सन्मान॥


जय गणपति सद्गुणसदन कविवर बदन कृपाल । 



Wednesday 23 September 2015

SHREE GANESHAY NAMAH


More Informative and Usefull Blog :-
www.jayhanu.blogspot.in - JAY HANUMAN 
www.indiabhajan.blogspot.in - BHAKTI DHAM 
www.jailambodara.blogspot.in - JAI LAMBODARA 
www.jayhanu.blogspot.in - JAY HANUMAN 
www.indiangodpic.blogspot.in - INDIAN GOD WALLPAPER 
www.desijokesbhandar.blogspot.in - DESI HINDI JOKES 
www.chulbulechutkule.blogspot.in - CHULBULE CHUTKULE 
www.shayrikidukan.blogspot.in - SHER -O-SHAYRI 
www.healthgyaani.blogspot.in - HEALTH GYAANI 
www.kalajiparivar.blogspot.in - - KALLAJI PARIVAR 
www.rawalji.blogspot.in - RAWAL SAMAJ - RAJASTHAN